Original

वासुदेव उवाच ।उपासितास्ते राधेय ब्राह्मणा वेदपारगाः ।तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ॥ ६ ॥

Segmented

वासुदेव उवाच उपासिताः ते राधेय ब्राह्मणा वेदपारगाः तत्त्व-अर्थम् परिपृष्टाः च नियतेन अनसूयया

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपासिताः उपास् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
राधेय राधेय pos=n,g=m,c=8,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेदपारगाः वेदपारग pos=n,g=m,c=1,n=p
तत्त्व तत्त्व pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
परिपृष्टाः परिप्रच्छ् pos=va,g=m,c=1,n=p,f=part
pos=i
नियतेन नियम् pos=va,g=m,c=3,n=s,f=part
अनसूयया अनसूया pos=n,g=f,c=3,n=s