Original

हृदयग्रहणीयानि राधेयं मधुसूदनः ।यान्यब्रवीदमेयात्मा तानि मे शृणु भारत ॥ ५ ॥

Segmented

हृदय-गृह्या राधेयम् मधुसूदनः यानि अब्रवीत् अमेय-आत्मा तानि मे शृणु भारत

Analysis

Word Lemma Parse
हृदय हृदय pos=n,comp=y
गृह्या ग्रह् pos=va,g=n,c=2,n=p,f=krtya
राधेयम् राधेय pos=n,g=m,c=2,n=s
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
यानि यद् pos=n,g=n,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s