Original

संजय उवाच ।आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च ।प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च ॥ ४ ॥

Segmented

संजय उवाच आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च प्रियाणि धर्म-युक्तानि सत्यानि च हितानि च

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
श्लक्ष्णानि श्लक्ष्ण pos=a,g=n,c=2,n=p
pos=i
मृदूनि मृदु pos=a,g=n,c=2,n=p
pos=i
प्रियाणि प्रिय pos=a,g=n,c=2,n=p
धर्म धर्म pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
सत्यानि सत्य pos=a,g=n,c=2,n=p
pos=i
हितानि हित pos=a,g=n,c=2,n=p
pos=i