Original

मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा ।सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ॥ २८ ॥

Segmented

मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवः तथा सौभ्रात्रम् च एव ते अद्य अस्तु भ्रातृभिः सह पाण्डवैः

Analysis

Word Lemma Parse
मित्राणि मित्र pos=n,g=n,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
प्रहृष्यन्तु प्रहृष् pos=v,p=3,n=p,l=lot
व्यथन्तु व्यथ् pos=v,p=3,n=p,l=lot
रिपवः रिपु pos=n,g=m,c=1,n=p
तथा तथा pos=i
सौभ्रात्रम् सौभ्रात्र pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p