Original

स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः ।प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय ॥ २७ ॥

Segmented

स त्वम् परिवृतः पार्थैः नक्षत्रैः इव चन्द्रमाः प्रशाधि राज्यम् कौन्तेय कुन्तीम् च प्रतिनन्दय

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
पार्थैः पार्थ pos=n,g=m,c=3,n=p
नक्षत्रैः नक्षत्र pos=n,g=m,c=3,n=p
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
राज्यम् राज्य pos=n,g=n,c=2,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
pos=i
प्रतिनन्दय प्रतिनन्दय् pos=v,p=2,n=s,l=lot