Original

स्तुवन्तु त्वाद्य बहुशः स्तुतिभिः सूतमागधाः ।विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः ॥ २६ ॥

Segmented

स्तुवन्तु त्वा अद्य बहुशः स्तुतिभिः सूत-मागधाः विजयम् वसुषेणस्य घोषयन्तु च पाण्डवाः

Analysis

Word Lemma Parse
स्तुवन्तु स्तु pos=v,p=3,n=p,l=lot
त्वा त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
बहुशः बहुशस् pos=i
स्तुतिभिः स्तुति pos=n,g=f,c=3,n=p
सूत सूत pos=n,comp=y
मागधाः मागध pos=n,g=m,c=1,n=p
विजयम् विजय pos=n,g=m,c=2,n=s
वसुषेणस्य वसुषेण pos=n,g=m,c=6,n=s
घोषयन्तु घोषय् pos=v,p=3,n=p,l=lot
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p