Original

पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैः ।आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ॥ २५ ॥

Segmented

पुरोगमाः च ते सन्तु द्रविडाः सह कुन्तलैः आन्ध्राः तालचराः च एव चूचुपा वेणुपाः तथा

Analysis

Word Lemma Parse
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सन्तु अस् pos=v,p=3,n=p,l=lot
द्रविडाः द्रविड pos=n,g=m,c=1,n=p
सह सह pos=i
कुन्तलैः कुन्तल pos=n,g=m,c=3,n=p
आन्ध्राः आन्ध्र pos=n,g=m,c=1,n=p
तालचराः तालचर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
चूचुपा चूचुप pos=n,g=m,c=1,n=p
वेणुपाः वेणुप pos=n,g=m,c=1,n=p
तथा तथा pos=i