Original

भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः ।जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः ॥ २४ ॥

Segmented

भुङ्क्ष्व राज्यम् महा-बाहो भ्रातृभिः सह पाण्डवैः जपैः होमैः च संयुक्तो मङ्गलैः च पृथग्विधैः

Analysis

Word Lemma Parse
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
राज्यम् राज्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
जपैः जप pos=n,g=m,c=3,n=p
होमैः होम pos=n,g=m,c=3,n=p
pos=i
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
मङ्गलैः मङ्गल pos=n,g=n,c=3,n=p
pos=i
पृथग्विधैः पृथग्विध pos=a,g=n,c=3,n=p