Original

पाञ्चालास्त्वानुयास्यन्ति शिखण्डी च महारथः ।अहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः ।दाशार्हाः परिवारास्ते दाशार्णाश्च विशां पते ॥ २३ ॥

Segmented

पाञ्चालाः त्वा अनुयास्यन्ति शिखण्डी च महा-रथः अहम् च त्वा अनुयास्यामि सर्वे च अन्धक-वृष्णयः दाशार्हाः परिवाराः ते दाशार्णाः च विशाम् पते

Analysis

Word Lemma Parse
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
अनुयास्यन्ति अनुया pos=v,p=3,n=p,l=lrt
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अनुयास्यामि अनुया pos=v,p=1,n=s,l=lrt
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अन्धक अन्धक pos=n,comp=y
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
दाशार्हाः दाशार्ह pos=n,g=m,c=1,n=p
परिवाराः परिवार pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
दाशार्णाः दाशार्ण pos=a,g=m,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s