Original

अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति ।नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये ॥ २२ ॥

Segmented

अभिमन्युः च ते नित्यम् प्रत्यासन्नो भविष्यति नकुलः सहदेवः च द्रौपदेयाः च पञ्च ये

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
नित्यम् नित्यम् pos=i
प्रत्यासन्नो प्रत्यासद् pos=va,g=m,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p