Original

किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् ।रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति ॥ २१ ॥

Segmented

किङ्किणी-शत-निर्घोषम् वैयाघ्र-परिवारणम् रथम् श्वेत-हयैः युक्तम् अर्जुनो वाहयिष्यति

Analysis

Word Lemma Parse
किङ्किणी किङ्किणी pos=n,comp=y
शत शत pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
वैयाघ्र वैयाघ्र pos=a,comp=y
परिवारणम् परिवारण pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
श्वेत श्वेत pos=a,comp=y
हयैः हय pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
वाहयिष्यति वाहय् pos=v,p=3,n=s,l=lrt