Original

छत्रं च ते महच्छ्वेतं भीमसेनो महाबलः ।अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति ॥ २० ॥

Segmented

छत्रम् च ते महत् श्वेतम् भीमसेनो महा-बलः अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति

Analysis

Word Lemma Parse
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
महत् महत् pos=a,g=n,c=2,n=s
श्वेतम् श्वेत pos=a,g=n,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अभिषिक्तस्य अभिषिच् pos=va,g=m,c=6,n=s,f=part
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
धारयिष्यति धारय् pos=v,p=3,n=s,l=lrt