Original

किमब्रवीद्रथोपस्थे राधेयं परवीरहा ।कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् ॥ २ ॥

Segmented

किम् अब्रवीद् रथोपस्थे राधेयम् पर-वीर-हा कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
राधेयम् राधेय pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
कानि pos=n,g=n,c=2,n=p
सान्त्वानि सान्त्व pos=n,g=n,c=2,n=p
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
सूतपुत्रे सूतपुत्र pos=n,g=m,c=7,n=s
प्रयुक्तवान् प्रयुज् pos=va,g=m,c=1,n=s,f=part