Original

गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः ।उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ॥ १९ ॥

Segmented

गृहीत्वा व्यजनम् श्वेतम् धर्म-आत्मा संशित-व्रतः उपान्वारोहतु रथम् कुन्ती-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
गृहीत्वा ग्रह् pos=vi
व्यजनम् व्यजन pos=n,g=n,c=2,n=s
श्वेतम् श्वेत pos=a,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
उपान्वारोहतु उपान्वारुह् pos=v,p=3,n=s,l=lot
रथम् रथ pos=n,g=m,c=2,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s