Original

अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम् ।युवराजोऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः ॥ १८ ॥

Segmented

अहम् च त्वा अभिषेक्ष्यामि राजानम् पृथिवीपतिम् युवराजो ऽस्तु ते राजा कुन्ती-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अभिषेक्ष्यामि अभिषिच् pos=v,p=1,n=s,l=lrt
राजानम् राजन् pos=n,g=m,c=2,n=s
पृथिवीपतिम् पृथिवीपति pos=n,g=m,c=2,n=s
युवराजो युवराज pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s