Original

तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः ।द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा ॥ १७ ॥

Segmented

तथा एव भ्रातरः पञ्च पाण्डवाः पुरुष-ऋषभाः द्रौपदेयाः तथा पञ्च पाञ्चालाः चेदयः तथा

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
तथा तथा pos=i
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
चेदयः चेदि pos=n,g=m,c=1,n=p
तथा तथा pos=i