Original

अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः ।पुरोहितः पाण्डवानां व्याघ्रचर्मण्यवस्थितम् ॥ १६ ॥

Segmented

अद्य त्वाम् अभिषिञ्चन्तु चातुर्वैद्या द्विजातयः पुरोहितः पाण्डवानाम् व्याघ्र-चर्मणि अवस्थितम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिषिञ्चन्तु अभिषिच् pos=v,p=3,n=p,l=lot
चातुर्वैद्या चातुर्वैद्य pos=a,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
व्याघ्र व्याघ्र pos=n,comp=y
चर्मणि चर्मन् pos=n,g=n,c=7,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part