Original

राजन्या राजकन्याश्चाप्यानयन्त्वभिषेचनम् ।षष्ठे च त्वां तथा काले द्रौपद्युपगमिष्यति ॥ १५ ॥

Segmented

राजन्या राज-कन्याः च अपि आनयन्तु अभिषेचनम् षष्ठे च त्वाम् तथा काले द्रौपदी उपगमिष्यति

Analysis

Word Lemma Parse
राजन्या राजन्य pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
कन्याः कन्या pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
आनयन्तु आनी pos=v,p=3,n=p,l=lot
अभिषेचनम् अभिषेचन pos=n,g=n,c=2,n=s
षष्ठे षष्ठ pos=a,g=m,c=7,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
तथा तथा pos=i
काले काल pos=n,g=m,c=7,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उपगमिष्यति उपगम् pos=v,p=3,n=s,l=lrt