Original

हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा ।ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ॥ १४ ॥

Segmented

हिरण्मयान् च ते कुम्भान् राजतान् पार्थिवान् तथा ओषध्यः सर्व-बीजानि सर्व-रत्नानि वीरुधः

Analysis

Word Lemma Parse
हिरण्मयान् हिरण्मय pos=a,g=m,c=2,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कुम्भान् कुम्भ pos=n,g=m,c=2,n=p
राजतान् राजत pos=a,g=m,c=2,n=p
पार्थिवान् पार्थिव pos=a,g=m,c=2,n=p
तथा तथा pos=i
ओषध्यः ओषधि pos=n,g=f,c=1,n=p
सर्व सर्व pos=n,comp=y
बीजानि बीज pos=n,g=n,c=2,n=p
सर्व सर्व pos=n,comp=y
रत्नानि रत्न pos=n,g=n,c=2,n=p
वीरुधः वीरुध् pos=n,g=f,c=2,n=p