Original

राजानो राजपुत्राश्च पाण्डवार्थे समागताः ।पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः ॥ १३ ॥

Segmented

राजानो राज-पुत्राः च पाण्डव-अर्थे समागताः पादौ तव ग्रहीष्यन्ति सर्वे च अन्धक-वृष्णयः

Analysis

Word Lemma Parse
राजानो राजन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
पादौ पाद pos=n,g=m,c=2,n=d
तव त्वद् pos=n,g=,c=6,n=s
ग्रहीष्यन्ति ग्रह् pos=v,p=3,n=p,l=lrt
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अन्धक अन्धक pos=n,comp=y
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p