Original

पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः ।द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः ॥ १२ ॥

Segmented

पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः द्रौपदेयाः तथा पञ्च सौभद्रः च अपराजितः

Analysis

Word Lemma Parse
पादौ पाद pos=n,g=m,c=2,n=d
तव त्वद् pos=n,g=,c=6,n=s
ग्रहीष्यन्ति ग्रह् pos=v,p=3,n=p,l=lrt
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
तथा तथा pos=i
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
pos=i
अपराजितः अपराजित pos=a,g=m,c=1,n=s