Original

मया सार्धमितो यातमद्य त्वां तात पाण्डवाः ।अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् ॥ ११ ॥

Segmented

मया सार्धम् इतो यातम् अद्य त्वाम् तात पाण्डवाः अभिजानन्तु कौन्तेयम् पूर्व-जातम् युधिष्ठिरात्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
इतो इतस् pos=i
यातम् या pos=va,g=m,c=2,n=s,f=part
अद्य अद्य pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
अभिजानन्तु अभिज्ञा pos=v,p=3,n=p,l=lot
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
पूर्व पूर्व pos=n,comp=y
जातम् जन् pos=va,g=m,c=2,n=s,f=part
युधिष्ठिरात् युधिष्ठिर pos=n,g=m,c=5,n=s