Original

पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः ।द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ ॥ १० ॥

Segmented

पितृ-पक्षे हि ते पार्था मातृ-पक्षे च वृष्णयः द्वौ पक्षौ अभिजानीहि त्वम् एतौ पुरुष-ऋषभ

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
पार्था पार्थ pos=n,g=m,c=1,n=p
मातृ मातृ pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
pos=i
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
द्वौ द्वि pos=n,g=m,c=2,n=d
पक्षौ पक्ष pos=n,g=m,c=2,n=d
अभिजानीहि अभिज्ञा pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
एतौ एतद् pos=n,g=m,c=2,n=d
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s