Original

धृतराष्ट्र उवाच ।राजपुत्रैः परिवृतस्तथामात्यैश्च संजय ।उपारोप्य रथे कर्णं निर्यातो मधुसूदनः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच राज-पुत्रैः परिवृतः तथा अमात्यैः च संजय उपारोप्य रथे कर्णम् निर्यातो मधुसूदनः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
pos=i
संजय संजय pos=n,g=m,c=8,n=s
उपारोप्य उपारोपय् pos=vi
रथे रथ pos=n,g=m,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
निर्यातो निर्या pos=va,g=m,c=1,n=s,f=part
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s