Original

मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः ।न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः ॥ ७ ॥

Segmented

मित्र-द्रुह् दुष्ट-भावः च नास्तिको अथ अनृजुः शठः न सत्सु लभते पूजाम् यज्ञे मूर्ख इव आगतः

Analysis

Word Lemma Parse
मित्र मित्र pos=n,comp=y
द्रुह् द्रुह् pos=a,g=m,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
भावः भाव pos=n,g=m,c=1,n=s
pos=i
नास्तिको नास्तिक pos=n,g=m,c=1,n=s
अथ अथ pos=i
अनृजुः अनृजु pos=a,g=m,c=1,n=s
शठः शठ pos=a,g=m,c=1,n=s
pos=i
सत्सु सत् pos=a,g=m,c=7,n=p
लभते लभ् pos=v,p=3,n=s,l=lat
पूजाम् पूजा pos=n,g=f,c=2,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
मूर्ख मूर्ख pos=a,g=m,c=1,n=s
इव इव pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part