Original

यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः ।मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः ॥ ६ ॥

Segmented

यस्य लोके समो न अस्ति कश्चिद् अन्यो धनुर्धरः मद्-प्रसादात् स बीभत्सुः श्रेयान् अन्यैः धनुर्धरैः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
लोके लोक pos=n,g=m,c=7,n=s
समो सम pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
धनुर्धरैः धनुर्धर pos=n,g=m,c=3,n=p