Original

तं चेत्पुत्रात्प्रियतरं प्रतियोत्स्ये धनंजयम् ।क्षत्रधर्ममनुष्ठाय धिगस्तु क्षत्रजीविकाम् ॥ ५ ॥

Segmented

तम् चेत् पुत्रात् प्रियतरम् प्रतियोत्स्ये धनंजयम् क्षत्र-धर्मम् अनुष्ठाय धिग् अस्तु क्षत्र-जीविकाम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चेत् चेद् pos=i
पुत्रात् पुत्र pos=n,g=m,c=5,n=s
प्रियतरम् प्रियतर pos=a,g=m,c=2,n=s
प्रतियोत्स्ये प्रतियुध् pos=v,p=1,n=s,l=lrt
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुष्ठाय अनुष्ठा pos=vi
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
क्षत्र क्षत्र pos=n,comp=y
जीविकाम् जीविका pos=n,g=f,c=2,n=s