Original

अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये ।मा गमः ससुतामात्यः सबलश्च पराभवम् ॥ २२ ॥

Segmented

अलम् युद्धेन तैः वीरैः शाम्य त्वम् कुरु-वृद्धये मा गमः स सुत-अमात्यः स बलः च पराभवम्

Analysis

Word Lemma Parse
अलम् अलम् pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
तैः तद् pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
शाम्य शम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरु कुरु pos=n,comp=y
वृद्धये वृद्धि pos=n,g=f,c=4,n=s
मा मा pos=i
गमः गम् pos=v,p=2,n=s,l=lun_unaug
pos=i
सुत सुत pos=n,comp=y
अमात्यः अमात्य pos=n,g=m,c=1,n=s
pos=i
बलः बल pos=n,g=m,c=1,n=s
pos=i
पराभवम् पराभव pos=n,g=m,c=2,n=s