Original

सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः ।तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम् ॥ २० ॥

Segmented

सहाया ब्राह्मणा यस्य धृतिमन्तो जित-इन्द्रियाः तम् उग्र-तपसम् वीरम् कथम् जेष्यसि पाण्डवम्

Analysis

Word Lemma Parse
सहाया सहाय pos=n,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
धृतिमन्तो धृतिमत् pos=a,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
तपसम् तपस् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
जेष्यसि जि pos=v,p=2,n=s,l=lrt
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s