Original

तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्योन्यमन्तिकात् ।पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ ॥ २ ॥

Segmented

तम् वै विमनसम् दृष्ट्वा सम्प्रेक्ष्य अन्योन्यम् अन्तिकात् पुनः एव उत्तरम् वाक्यम् उक्तवन्तौ नर-ऋषभौ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
विमनसम् विमनस् pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
पुनः पुनर् pos=i
एव एव pos=i
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उक्तवन्तौ वच् pos=va,g=m,c=1,n=d,f=part
नर नर pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d