Original

मन्त्री जनार्दनो यस्य भ्राता यस्य धनंजयः ।सर्वशस्त्रभृतां श्रेष्ठं कथं जेष्यसि पाण्डवम् ॥ १९ ॥

Segmented

मन्त्री जनार्दनो यस्य भ्राता यस्य धनंजयः सर्व-शस्त्रभृताम् श्रेष्ठम् कथम् जेष्यसि पाण्डवम्

Analysis

Word Lemma Parse
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
जनार्दनो जनार्दन pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
कथम् कथम् pos=i
जेष्यसि जि pos=v,p=2,n=s,l=lrt
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s