Original

द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी ।तपोघोरव्रता देवी न त्वं जेष्यसि पाण्डवम् ॥ १८ ॥

Segmented

द्रौपदी यस्य च आशास्ते विजयम् सत्य-वादिनी तपः-घोर-व्रता देवी न त्वम् जेष्यसि पाण्डवम्

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
आशास्ते आशास् pos=v,p=3,n=s,l=lat
विजयम् विजय pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
वादिनी वादिन् pos=a,g=f,c=1,n=s
तपः तपस् pos=n,comp=y
घोर घोर pos=a,comp=y
व्रता व्रत pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
जेष्यसि जि pos=v,p=2,n=s,l=lrt
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s