Original

त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च ।विग्रहं पाण्डवैः कृत्वा महद्व्यसनमाप्स्यसि ॥ १७ ॥

Segmented

त्वम् तु हित्वा सुखम् राज्यम् मित्राणि च धनानि च विग्रहम् पाण्डवैः कृत्वा महद् व्यसनम् आप्स्यसि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
हित्वा हा pos=vi
सुखम् सुख pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
मित्राणि मित्र pos=n,g=n,c=2,n=p
pos=i
धनानि धन pos=n,g=n,c=2,n=p
pos=i
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
कृत्वा कृ pos=vi
महद् महत् pos=a,g=n,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
आप्स्यसि आप् pos=v,p=2,n=s,l=lrt