Original

दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः ।आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ ॥ १६ ॥

Segmented

दत्तम् हुतम् अधीतम् च ब्राह्मणाः तर्पिताः धनैः आवयोः गतम् आयुः च कृतकृत्यौ च विद्धि नौ

Analysis

Word Lemma Parse
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
हुतम् हु pos=va,g=n,c=1,n=s,f=part
अधीतम् अधी pos=va,g=n,c=1,n=s,f=part
pos=i
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
तर्पिताः तर्पय् pos=va,g=m,c=1,n=p,f=part
धनैः धन pos=n,g=n,c=3,n=p
आवयोः मद् pos=n,g=,c=6,n=d
गतम् गम् pos=va,g=n,c=1,n=s,f=part
आयुः आयुस् pos=n,g=n,c=1,n=s
pos=i
कृतकृत्यौ कृतकृत्य pos=a,g=m,c=2,n=d
pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
नौ मद् pos=n,g=,c=2,n=d