Original

कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च ।स्फीतमाक्रम्य ते राष्ट्रं राज्यमिच्छन्ति पाण्डवाः ॥ १५ ॥

Segmented

कुबेर-सदनम् प्राप्य ततो रत्नानि अवाप्य च स्फीतम् आक्रम्य ते राष्ट्रम् राज्यम् इच्छन्ति पाण्डवाः

Analysis

Word Lemma Parse
कुबेर कुबेर pos=n,comp=y
सदनम् सदन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
ततो ततस् pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
अवाप्य अवाप् pos=vi
pos=i
स्फीतम् स्फीत pos=a,g=n,c=2,n=s
आक्रम्य आक्रम् pos=vi
ते त्वद् pos=n,g=,c=6,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p