Original

निदेशे यस्य राजानः सर्वे तिष्ठन्ति किंकराः ।तमैलविलमासाद्य धर्मराजो व्यराजत ॥ १४ ॥

Segmented

निदेशे यस्य राजानः सर्वे तिष्ठन्ति किंकराः तम् ऐलविलम् आसाद्य धर्मराजो व्यराजत

Analysis

Word Lemma Parse
निदेशे निदेश pos=n,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
किंकराः किंकर pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ऐलविलम् ऐलविल pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
व्यराजत विराज् pos=v,p=3,n=s,l=lan