Original

द्रौपदीसहितं पार्थं सायुधैर्भ्रातृभिर्वृतम् ।वनस्थमपि राज्यस्थः पाण्डवं कोऽतिजीवति ॥ १३ ॥

Segmented

द्रौपदी-सहितम् पार्थम् स आयुधैः भ्रातृभिः वृतम् वन-स्थम् अपि राज्य-स्थः पाण्डवम् को ऽतिजीवति

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,comp=y
सहितम् सहित pos=a,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
pos=i
आयुधैः आयुध pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
वन वन pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
अपि अपि pos=i
राज्य राज्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
ऽतिजीवति अतिजीव् pos=v,p=3,n=s,l=lat