Original

वास एव यथा हि त्वं प्रावृण्वानोऽद्य मन्यसे ।स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरीं श्रियम् ॥ १२ ॥

Segmented

वास एव यथा हि त्वम् प्रावृण्वानो ऽद्य मन्यसे स्रजम् त्यक्ताम् इव प्राप्य लोभाद् यौधिष्ठिरीम् श्रियम्

Analysis

Word Lemma Parse
वास वासस् pos=n,g=n,c=2,n=s
एव एव pos=i
यथा यथा pos=i
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रावृण्वानो प्रावृ pos=va,g=m,c=1,n=s,f=part
ऽद्य अद्य pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
स्रजम् स्रज् pos=n,g=f,c=2,n=s
त्यक्ताम् त्यज् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
प्राप्य प्राप् pos=vi
लोभाद् लोभ pos=n,g=m,c=5,n=s
यौधिष्ठिरीम् यौधिष्ठिर pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s