Original

अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि ।सग्राहनक्रमकरं गङ्गावेगमिवोष्णगे ॥ ११ ॥

Segmented

अस्ति मे बलम् इति एव सहसा त्वम् तितीर्षसि स ग्राह-नक्र-मकरम् गङ्गा-वेगम् इव उष्णगे

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
सहसा सहसा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तितीर्षसि तितीर्ष् pos=v,p=2,n=s,l=lat
pos=i
ग्राह ग्राह pos=n,comp=y
नक्र नक्र pos=n,comp=y
मकरम् मकर pos=n,g=m,c=2,n=s
गङ्गा गङ्गा pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
इव इव pos=i
उष्णगे उष्णग pos=n,g=m,c=7,n=s