Original

त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च ।वासुदेवेन च तथा श्रेयो नैवाभिपद्यसे ॥ १० ॥

Segmented

त्वम् उक्तः कुरुवृद्धेन मया च विदुरेण च वासुदेवेन च तथा श्रेयो न एव अभिपद्यसे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
कुरुवृद्धेन कुरुवृद्ध pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
विदुरेण विदुर pos=n,g=m,c=3,n=s
pos=i
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
pos=i
तथा तथा pos=i
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
अभिपद्यसे अभिपद् pos=v,p=2,n=s,l=lat