Original

वैशंपायन उवाच ।एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः ।संहत्य च भ्रुवोर्मध्यं न किंचिद्व्याजहार ह ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तु विमनाः तिर्यक्-दृष्टिः अधोमुखः संहत्य च भ्रुवोः मध्यम् न किंचिद् व्याजहार ह

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
विमनाः विमनस् pos=a,g=m,c=1,n=s
तिर्यक् तिर्यञ्च् pos=a,comp=y
दृष्टिः दृष्टि pos=n,g=m,c=1,n=s
अधोमुखः अधोमुख pos=a,g=m,c=1,n=s
संहत्य संहन् pos=vi
pos=i
भ्रुवोः भ्रू pos=n,g=f,c=6,n=d
मध्यम् मध्य pos=n,g=n,c=2,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
pos=i