Original

प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः ।रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम् ॥ ९ ॥

Segmented

प्रशाम्य भरत-श्रेष्ठ भ्रातृभिः सह पाण्डवैः रक्ष इमाम् पृथिवीम् सर्वाम् मृत्योः दंष्ट्र-अन्तरम् गताम्

Analysis

Word Lemma Parse
प्रशाम्य प्रशम् pos=v,p=2,n=s,l=lot
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
दंष्ट्र दंष्ट्र pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
गताम् गम् pos=va,g=f,c=2,n=s,f=part