Original

कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी ।मोक्षिता घोषयात्रायां पर्याप्तं तन्निदर्शनम् ॥ ८ ॥

Segmented

कर्ण-प्रभृतयः च इमे त्वम् च अपि कवची रथी मोक्षिता घोष-यात्रायाम् पर्याप्तम् तत् निदर्शनम्

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
कवची कवचिन् pos=a,g=m,c=1,n=s
रथी रथिन् pos=a,g=m,c=1,n=s
मोक्षिता मोक्षय् pos=va,g=m,c=1,n=p,f=part
घोष घोष pos=n,comp=y
यात्रायाम् यात्रा pos=n,g=f,c=7,n=s
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s