Original

दानवान्घोरकर्माणो निवातकवचान्युधि ।रौद्रमस्त्रं समाधाय दग्धवानस्त्रवह्निना ॥ ७ ॥

Segmented

दानवान् घोर-कर्माणः निवात-कवचान् युधि रौद्रम् अस्त्रम् समाधाय दग्धवान् अस्त्र-वह्निना

Analysis

Word Lemma Parse
दानवान् दानव pos=n,g=m,c=2,n=p
घोर घोर pos=a,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
निवात निवात pos=a,comp=y
कवचान् कवच pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
समाधाय समाधा pos=vi
दग्धवान् दह् pos=va,g=m,c=1,n=s,f=part
अस्त्र अस्त्र pos=n,comp=y
वह्निना वह्नि pos=n,g=m,c=3,n=s