Original

प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता ।विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः ॥ ६ ॥

Segmented

प्रत्यक्षम् ते महा-बाहो यथा पार्थेन धीमता विराट-नगरे पूर्वम् सर्वे स्म युधि निर्जिताः

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथा यथा pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
पूर्वम् पूर्वम् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
स्म स्म pos=i
युधि युध् pos=n,g=f,c=7,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part