Original

कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्रमम् ।गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च ।सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः ॥ ५ ॥

Segmented

कृत-अस्त्रम् हि अर्जुनम् प्राप्य भीमम् च कृत-निश्रमम् गाण्डीवम् च इषुधि च एव रथम् च ध्वजम् एव च सहायम् वासुदेवम् च न क्षंस्यति युधिष्ठिरः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
अस्त्रम् अस्त्र pos=n,g=m,c=2,n=s
हि हि pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
कृत कृ pos=va,comp=y,f=part
निश्रमम् निश्रम pos=n,g=m,c=2,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
pos=i
इषुधि इषुधि pos=n,g=m,c=2,n=d
pos=i
एव एव pos=i
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
सहायम् सहाय pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
pos=i
क्षंस्यति क्षम् pos=v,p=3,n=s,l=lrt
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s