Original

क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा ।सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव ॥ ४ ॥

Segmented

क्लेशिता हि त्वया पार्था धर्म-पाश-सिताः तदा सभायाम् द्रौपदी च एव तैः च तत् मर्षितम् तव

Analysis

Word Lemma Parse
क्लेशिता क्लेशय् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
पार्था पार्थ pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
पाश पाश pos=n,comp=y
सिताः सा pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
सभायाम् सभा pos=n,g=f,c=7,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
तैः तद् pos=n,g=m,c=3,n=p
pos=i
तत् तद् pos=n,g=n,c=1,n=s
मर्षितम् मर्षय् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s