Original

भीमस्य च महानादं नदतः शुष्मिणो रणे ।श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम् ।यद्येतदपसव्यं ते भविष्यति वचो मम ॥ २६ ॥

Segmented

भीमस्य च महा-नादम् नदतः शुष्मिणो रणे श्रुत्वा स्मर्तासि मे वाक्यम् गाण्डीवस्य च निस्वनम् यदि एतत् अपसव्यम् ते भविष्यति वचो मम

Analysis

Word Lemma Parse
भीमस्य भीम pos=n,g=m,c=6,n=s
pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
नदतः नद् pos=va,g=m,c=6,n=s,f=part
शुष्मिणो शुष्मिन् pos=a,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
श्रुत्वा श्रु pos=vi
स्मर्तासि स्मृ pos=v,p=2,n=s,l=lrt
मे मद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
गाण्डीवस्य गाण्डीव pos=n,g=n,c=6,n=s
pos=i
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
यदि यदि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अपसव्यम् अपसव्य pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
वचो वचस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s