Original

न चेत्करिष्यसि वचः सुहृदामरिकर्शन ।तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् ॥ २५ ॥

Segmented

न चेत् करिष्यसि वचः सुहृदाम् अरि-कर्शनैः तप्स्यसे वाहिनीम् दृष्ट्वा पार्थ-बाण-प्रपीडिताम्

Analysis

Word Lemma Parse
pos=i
चेत् चेद् pos=i
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
वचः वचस् pos=n,g=n,c=2,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
अरि अरि pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
तप्स्यसे तप् pos=v,p=2,n=s,l=lrt
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
पार्थ पार्थ pos=n,comp=y
बाण बाण pos=n,comp=y
प्रपीडिताम् प्रपीडय् pos=va,g=f,c=2,n=s,f=part