Original

कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम् ।त्वय्यायत्तो महाबाहो शमो व्यायाम एव च ॥ २४ ॥

Segmented

कुरु वाक्यम् पितुः मातुः अस्माकम् च हित-एषिणाम् त्वे आयत्तः महा-बाहो शमो व्यायाम एव च

Analysis

Word Lemma Parse
कुरु कृ pos=v,p=2,n=s,l=lot
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
pos=i
हित हित pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p
त्वे त्वद् pos=n,g=,c=7,n=s
आयत्तः आयत् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शमो शम pos=n,g=m,c=1,n=s
व्यायाम व्यायाम pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i